A 489-47 Hariharastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/47
Title: Hariharastotra
Dimensions: 24.3 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/199
Remarks:


Reel No. A 489-47

Inventory No.: 23241

Reel No.: A 489/47

Title Hariharastotra

Remarks ascribed to the Skandapurāṇa

Author Dharmarāja

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 24.3 x 11.0 cm

Folios 3

Lines per Folio 6–7

Foliation figures in the lower right-hand margin

Illustrations

King

Place of Deposit NAK

Accession No. 2/199

Manuscript Features

The MS contains many scribal errors.

Excerpts

Beginning

❖ śrīhariharāya namaḥ || ||

govindamādhavamukuṇḍahare murāre

śaṃbho śiveśaśaśino khalaśūlapāṇe

dāmodarācyutajanārddanavāsudeva

tyājyā bhaṭṭāya iti śaṃtatam āmanaṃti || 1 ||

gaṃgādharāṃdhakaripo haranīlakaṃṭha

vaikuṃṭhakaiṭabharipo kamathābjapāṇe ||

bhu(!)teśakhaṃḍaparasomṛḍacaṃḍikeśa ||

tyājyā bhaṭṭāya iti śaṃtatam āmanaṃti || 2 || (fol. 1v1–5)

End

aṣṭottarādhikaśatena sucāru nāmnāṃ

sa darbhitāṃ lali ratnakadaṃbakena

sannāyakāṃ dṛḍhaguṇaḥ dvijakaṃṭhagīya

kuryyād imāṃ mṛjam aho sayanaṃ na paśyati 11

itthaṃ dvijeṃdranijabhṛtyaganān

sa devaśaśikṣayed avanigān sa hi dharmmarāja ||

anye pi ye hariharāṃkadharā dharāyāṃ

te dūrata punar aho parivarjanīyā || 12 || || (fol. 3r3–v2)

Colophon

iti śrīskandhapurāṇe kāśikhaṇḍe dharmmarājaviracitaṃ hariharastotraṃ saṃpūrṇaṃ || ||

karapūragauraṃ karuṇāvatāraṃ saṃsārasāraṃ bhujageṃdrahāraṃ ||

sadā ramaṃtaṃ hṛdayāraviṃde bhavaṃ bhavāṇi sahitaṃ namāmi || 1 ||

yadakṣarapadabhraṣṭaṃ mātrāhinaṃ tu yadbhave ||

tatsarvaṃ kṣamyatāṃ nātha prasīda jagadīśvaraḥ || ❖ || (fol. 3v2–6)

Microfilm Details

Reel No. A 489/47

Date of Filming 28-02-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 28-05-2009

Bibliography