A 489-47 Hariharastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/47
Title: Hariharastotra
Dimensions: 24.3 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/199
Remarks:
Reel No. A 489-47
Inventory No.: 23241
Reel No.: A 489/47
Title Hariharastotra
Remarks ascribed to the Skandapurāṇa
Author Dharmarāja
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 24.3 x 11.0 cm
Folios 3
Lines per Folio 6–7
Foliation figures in the lower right-hand margin
Illustrations
King
Place of Deposit NAK
Accession No. 2/199
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
❖ śrīhariharāya namaḥ || ||
govindamādhavamukuṇḍahare murāre
śaṃbho śiveśaśaśino khalaśūlapāṇe
dāmodarācyutajanārddanavāsudeva
tyājyā bhaṭṭāya iti śaṃtatam āmanaṃti || 1 ||
gaṃgādharāṃdhakaripo haranīlakaṃṭha
vaikuṃṭhakaiṭabharipo kamathābjapāṇe ||
bhu(!)teśakhaṃḍaparasomṛḍacaṃḍikeśa ||
tyājyā bhaṭṭāya iti śaṃtatam āmanaṃti || 2 || (fol. 1v1–5)
End
aṣṭottarādhikaśatena sucāru nāmnāṃ
sa darbhitāṃ lali ratnakadaṃbakena
sannāyakāṃ dṛḍhaguṇaḥ dvijakaṃṭhagīya
kuryyād imāṃ mṛjam aho sayanaṃ na paśyati 11
itthaṃ dvijeṃdranijabhṛtyaganān
sa devaśaśikṣayed avanigān sa hi dharmmarāja ||
anye pi ye hariharāṃkadharā dharāyāṃ
te dūrata punar aho parivarjanīyā || 12 || || (fol. 3r3–v2)
Colophon
iti śrīskandhapurāṇe kāśikhaṇḍe dharmmarājaviracitaṃ hariharastotraṃ saṃpūrṇaṃ || ||
karapūragauraṃ karuṇāvatāraṃ saṃsārasāraṃ bhujageṃdrahāraṃ ||
sadā ramaṃtaṃ hṛdayāraviṃde bhavaṃ bhavāṇi sahitaṃ namāmi || 1 ||
yadakṣarapadabhraṣṭaṃ mātrāhinaṃ tu yadbhave ||
tatsarvaṃ kṣamyatāṃ nātha prasīda jagadīśvaraḥ || ❖ || (fol. 3v2–6)
Microfilm Details
Reel No. A 489/47
Date of Filming 28-02-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 28-05-2009
Bibliography